सुबन्तावली ?ह्रस्वैरण्ड

Roma

पुमान्एकद्विबहु
प्रथमाह्रस्वैरण्डः ह्रस्वैरण्डौ ह्रस्वैरण्डाः
सम्बोधनम्ह्रस्वैरण्ड ह्रस्वैरण्डौ ह्रस्वैरण्डाः
द्वितीयाह्रस्वैरण्डम् ह्रस्वैरण्डौ ह्रस्वैरण्डान्
तृतीयाह्रस्वैरण्डेन ह्रस्वैरण्डाभ्याम् ह्रस्वैरण्डैः ह्रस्वैरण्डेभिः
चतुर्थीह्रस्वैरण्डाय ह्रस्वैरण्डाभ्याम् ह्रस्वैरण्डेभ्यः
पञ्चमीह्रस्वैरण्डात् ह्रस्वैरण्डाभ्याम् ह्रस्वैरण्डेभ्यः
षष्ठीह्रस्वैरण्डस्य ह्रस्वैरण्डयोः ह्रस्वैरण्डानाम्
सप्तमीह्रस्वैरण्डे ह्रस्वैरण्डयोः ह्रस्वैरण्डेषु

समास ह्रस्वैरण्ड

अव्यय ॰ह्रस्वैरण्डम् ॰ह्रस्वैरण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria