Declension table of ?hragiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehragiṣyamāṇaḥ hragiṣyamāṇau hragiṣyamāṇāḥ
Vocativehragiṣyamāṇa hragiṣyamāṇau hragiṣyamāṇāḥ
Accusativehragiṣyamāṇam hragiṣyamāṇau hragiṣyamāṇān
Instrumentalhragiṣyamāṇena hragiṣyamāṇābhyām hragiṣyamāṇaiḥ hragiṣyamāṇebhiḥ
Dativehragiṣyamāṇāya hragiṣyamāṇābhyām hragiṣyamāṇebhyaḥ
Ablativehragiṣyamāṇāt hragiṣyamāṇābhyām hragiṣyamāṇebhyaḥ
Genitivehragiṣyamāṇasya hragiṣyamāṇayoḥ hragiṣyamāṇānām
Locativehragiṣyamāṇe hragiṣyamāṇayoḥ hragiṣyamāṇeṣu

Compound hragiṣyamāṇa -

Adverb -hragiṣyamāṇam -hragiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria