Declension table of ?holiṣyat

Deva

MasculineSingularDualPlural
Nominativeholiṣyan holiṣyantau holiṣyantaḥ
Vocativeholiṣyan holiṣyantau holiṣyantaḥ
Accusativeholiṣyantam holiṣyantau holiṣyataḥ
Instrumentalholiṣyatā holiṣyadbhyām holiṣyadbhiḥ
Dativeholiṣyate holiṣyadbhyām holiṣyadbhyaḥ
Ablativeholiṣyataḥ holiṣyadbhyām holiṣyadbhyaḥ
Genitiveholiṣyataḥ holiṣyatoḥ holiṣyatām
Locativeholiṣyati holiṣyatoḥ holiṣyatsu

Compound holiṣyat -

Adverb -holiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria