Declension table of ?holiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeholiṣyamāṇā holiṣyamāṇe holiṣyamāṇāḥ
Vocativeholiṣyamāṇe holiṣyamāṇe holiṣyamāṇāḥ
Accusativeholiṣyamāṇām holiṣyamāṇe holiṣyamāṇāḥ
Instrumentalholiṣyamāṇayā holiṣyamāṇābhyām holiṣyamāṇābhiḥ
Dativeholiṣyamāṇāyai holiṣyamāṇābhyām holiṣyamāṇābhyaḥ
Ablativeholiṣyamāṇāyāḥ holiṣyamāṇābhyām holiṣyamāṇābhyaḥ
Genitiveholiṣyamāṇāyāḥ holiṣyamāṇayoḥ holiṣyamāṇānām
Locativeholiṣyamāṇāyām holiṣyamāṇayoḥ holiṣyamāṇāsu

Adverb -holiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria