Declension table of ?holiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeholiṣyamāṇaḥ holiṣyamāṇau holiṣyamāṇāḥ
Vocativeholiṣyamāṇa holiṣyamāṇau holiṣyamāṇāḥ
Accusativeholiṣyamāṇam holiṣyamāṇau holiṣyamāṇān
Instrumentalholiṣyamāṇena holiṣyamāṇābhyām holiṣyamāṇaiḥ holiṣyamāṇebhiḥ
Dativeholiṣyamāṇāya holiṣyamāṇābhyām holiṣyamāṇebhyaḥ
Ablativeholiṣyamāṇāt holiṣyamāṇābhyām holiṣyamāṇebhyaḥ
Genitiveholiṣyamāṇasya holiṣyamāṇayoḥ holiṣyamāṇānām
Locativeholiṣyamāṇe holiṣyamāṇayoḥ holiṣyamāṇeṣu

Compound holiṣyamāṇa -

Adverb -holiṣyamāṇam -holiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria