Declension table of ?holat

Deva

MasculineSingularDualPlural
Nominativeholan holantau holantaḥ
Vocativeholan holantau holantaḥ
Accusativeholantam holantau holataḥ
Instrumentalholatā holadbhyām holadbhiḥ
Dativeholate holadbhyām holadbhyaḥ
Ablativeholataḥ holadbhyām holadbhyaḥ
Genitiveholataḥ holatoḥ holatām
Locativeholati holatoḥ holatsu

Compound holat -

Adverb -holantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria