Declension table of ?hlapayiṣyantī

Deva

FeminineSingularDualPlural
Nominativehlapayiṣyantī hlapayiṣyantyau hlapayiṣyantyaḥ
Vocativehlapayiṣyanti hlapayiṣyantyau hlapayiṣyantyaḥ
Accusativehlapayiṣyantīm hlapayiṣyantyau hlapayiṣyantīḥ
Instrumentalhlapayiṣyantyā hlapayiṣyantībhyām hlapayiṣyantībhiḥ
Dativehlapayiṣyantyai hlapayiṣyantībhyām hlapayiṣyantībhyaḥ
Ablativehlapayiṣyantyāḥ hlapayiṣyantībhyām hlapayiṣyantībhyaḥ
Genitivehlapayiṣyantyāḥ hlapayiṣyantyoḥ hlapayiṣyantīnām
Locativehlapayiṣyantyām hlapayiṣyantyoḥ hlapayiṣyantīṣu

Compound hlapayiṣyanti - hlapayiṣyantī -

Adverb -hlapayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria