Declension table of ?hlagitavya

Deva

MasculineSingularDualPlural
Nominativehlagitavyaḥ hlagitavyau hlagitavyāḥ
Vocativehlagitavya hlagitavyau hlagitavyāḥ
Accusativehlagitavyam hlagitavyau hlagitavyān
Instrumentalhlagitavyena hlagitavyābhyām hlagitavyaiḥ hlagitavyebhiḥ
Dativehlagitavyāya hlagitavyābhyām hlagitavyebhyaḥ
Ablativehlagitavyāt hlagitavyābhyām hlagitavyebhyaḥ
Genitivehlagitavyasya hlagitavyayoḥ hlagitavyānām
Locativehlagitavye hlagitavyayoḥ hlagitavyeṣu

Compound hlagitavya -

Adverb -hlagitavyam -hlagitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria