सुबन्तावली ?हितप्रवृत्त

Roma

पुमान्एकद्विबहु
प्रथमाहितप्रवृत्तः हितप्रवृत्तौ हितप्रवृत्ताः
सम्बोधनम्हितप्रवृत्त हितप्रवृत्तौ हितप्रवृत्ताः
द्वितीयाहितप्रवृत्तम् हितप्रवृत्तौ हितप्रवृत्तान्
तृतीयाहितप्रवृत्तेन हितप्रवृत्ताभ्याम् हितप्रवृत्तैः हितप्रवृत्तेभिः
चतुर्थीहितप्रवृत्ताय हितप्रवृत्ताभ्याम् हितप्रवृत्तेभ्यः
पञ्चमीहितप्रवृत्तात् हितप्रवृत्ताभ्याम् हितप्रवृत्तेभ्यः
षष्ठीहितप्रवृत्तस्य हितप्रवृत्तयोः हितप्रवृत्तानाम्
सप्तमीहितप्रवृत्ते हितप्रवृत्तयोः हितप्रवृत्तेषु

समास हितप्रवृत्त

अव्यय ॰हितप्रवृत्तम् ॰हितप्रवृत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria