सुबन्तावली ?हिरण्यकेशिसूत्रव्याख्यान

Roma

नपुंसकम्एकद्विबहु
प्रथमाहिरण्यकेशिसूत्रव्याख्यानम् हिरण्यकेशिसूत्रव्याख्याने हिरण्यकेशिसूत्रव्याख्यानानि
सम्बोधनम्हिरण्यकेशिसूत्रव्याख्यान हिरण्यकेशिसूत्रव्याख्याने हिरण्यकेशिसूत्रव्याख्यानानि
द्वितीयाहिरण्यकेशिसूत्रव्याख्यानम् हिरण्यकेशिसूत्रव्याख्याने हिरण्यकेशिसूत्रव्याख्यानानि
तृतीयाहिरण्यकेशिसूत्रव्याख्यानेन हिरण्यकेशिसूत्रव्याख्यानाभ्याम् हिरण्यकेशिसूत्रव्याख्यानैः
चतुर्थीहिरण्यकेशिसूत्रव्याख्यानाय हिरण्यकेशिसूत्रव्याख्यानाभ्याम् हिरण्यकेशिसूत्रव्याख्यानेभ्यः
पञ्चमीहिरण्यकेशिसूत्रव्याख्यानात् हिरण्यकेशिसूत्रव्याख्यानाभ्याम् हिरण्यकेशिसूत्रव्याख्यानेभ्यः
षष्ठीहिरण्यकेशिसूत्रव्याख्यानस्य हिरण्यकेशिसूत्रव्याख्यानयोः हिरण्यकेशिसूत्रव्याख्यानानाम्
सप्तमीहिरण्यकेशिसूत्रव्याख्याने हिरण्यकेशिसूत्रव्याख्यानयोः हिरण्यकेशिसूत्रव्याख्यानेषु

समास हिरण्यकेशिसूत्रव्याख्यान

अव्यय ॰हिरण्यकेशिसूत्रव्याख्यानम् ॰हिरण्यकेशिसूत्रव्याख्यानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria