सुबन्तावली ?हिरण्यज्योतिस्

Roma

पुमान्एकद्विबहु
प्रथमाहिरण्यज्योतिः हिरण्यज्योतिषौ हिरण्यज्योतिषः
सम्बोधनम्हिरण्यज्योतिः हिरण्यज्योतिषौ हिरण्यज्योतिषः
द्वितीयाहिरण्यज्योतिषम् हिरण्यज्योतिषौ हिरण्यज्योतिषः
तृतीयाहिरण्यज्योतिषा हिरण्यज्योतिर्भ्याम् हिरण्यज्योतिर्भिः
चतुर्थीहिरण्यज्योतिषे हिरण्यज्योतिर्भ्याम् हिरण्यज्योतिर्भ्यः
पञ्चमीहिरण्यज्योतिषः हिरण्यज्योतिर्भ्याम् हिरण्यज्योतिर्भ्यः
षष्ठीहिरण्यज्योतिषः हिरण्यज्योतिषोः हिरण्यज्योतिषाम्
सप्तमीहिरण्यज्योतिषि हिरण्यज्योतिषोः हिरण्यज्योतिःषु

समास हिरण्यज्योतिस्

अव्यय ॰हिरण्यज्योतिस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria