सुबन्तावली ?हिरण्यद्रापि आ

Roma

स्त्रीएकद्विबहु
प्रथमाहिरण्यद्रापि आ हिरण्यद्रापि ए हिरण्यद्रापि आः
सम्बोधनम्हिरण्यद्रापि ए हिरण्यद्रापि ए हिरण्यद्रापि आः
द्वितीयाहिरण्यद्रापि आम् हिरण्यद्रापि ए हिरण्यद्रापि आः
तृतीयाहिरण्यद्रापि अया हिरण्यद्रापि आभ्याम् हिरण्यद्रापि आभिः
चतुर्थीहिरण्यद्रापि आयै हिरण्यद्रापि आभ्याम् हिरण्यद्रापि आभ्यः
पञ्चमीहिरण्यद्रापि आयाः हिरण्यद्रापि आभ्याम् हिरण्यद्रापि आभ्यः
षष्ठीहिरण्यद्रापि आयाः हिरण्यद्रापि अयोः हिरण्यद्रापि आनाम्
सप्तमीहिरण्यद्रापि आयाम् हिरण्यद्रापि अयोः हिरण्यद्रापि आसु

अव्यय ॰हिरण्यद्रापि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria