सुबन्तावली ?हिरण्यष्ठीविनी

Roma

स्त्रीएकद्विबहु
प्रथमाहिरण्यष्ठीविनी हिरण्यष्ठीविन्यौ हिरण्यष्ठीविन्यः
सम्बोधनम्हिरण्यष्ठीविनि हिरण्यष्ठीविन्यौ हिरण्यष्ठीविन्यः
द्वितीयाहिरण्यष्ठीविनीम् हिरण्यष्ठीविन्यौ हिरण्यष्ठीविनीः
तृतीयाहिरण्यष्ठीविन्या हिरण्यष्ठीविनीभ्याम् हिरण्यष्ठीविनीभिः
चतुर्थीहिरण्यष्ठीविन्यै हिरण्यष्ठीविनीभ्याम् हिरण्यष्ठीविनीभ्यः
पञ्चमीहिरण्यष्ठीविन्याः हिरण्यष्ठीविनीभ्याम् हिरण्यष्ठीविनीभ्यः
षष्ठीहिरण्यष्ठीविन्याः हिरण्यष्ठीविन्योः हिरण्यष्ठीविनीनाम्
सप्तमीहिरण्यष्ठीविन्याम् हिरण्यष्ठीविन्योः हिरण्यष्ठीविनीषु

समास हिरण्यष्ठीविनि हिरण्यष्ठीविनी

अव्यय ॰हिरण्यष्ठीविनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria