सुबन्तावली ?हिरण्यष्ठीव

Roma

पुमान्एकद्विबहु
प्रथमाहिरण्यष्ठीवः हिरण्यष्ठीवौ हिरण्यष्ठीवाः
सम्बोधनम्हिरण्यष्ठीव हिरण्यष्ठीवौ हिरण्यष्ठीवाः
द्वितीयाहिरण्यष्ठीवम् हिरण्यष्ठीवौ हिरण्यष्ठीवान्
तृतीयाहिरण्यष्ठीवेन हिरण्यष्ठीवाभ्याम् हिरण्यष्ठीवैः हिरण्यष्ठीवेभिः
चतुर्थीहिरण्यष्ठीवाय हिरण्यष्ठीवाभ्याम् हिरण्यष्ठीवेभ्यः
पञ्चमीहिरण्यष्ठीवात् हिरण्यष्ठीवाभ्याम् हिरण्यष्ठीवेभ्यः
षष्ठीहिरण्यष्ठीवस्य हिरण्यष्ठीवयोः हिरण्यष्ठीवानाम्
सप्तमीहिरण्यष्ठीवे हिरण्यष्ठीवयोः हिरण्यष्ठीवेषु

समास हिरण्यष्ठीव

अव्यय ॰हिरण्यष्ठीवम् ॰हिरण्यष्ठीवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria