सुबन्तावली ?हिमशुचिभस्मभूषिता

Roma

स्त्रीएकद्विबहु
प्रथमाहिमशुचिभस्मभूषिता हिमशुचिभस्मभूषिते हिमशुचिभस्मभूषिताः
सम्बोधनम्हिमशुचिभस्मभूषिते हिमशुचिभस्मभूषिते हिमशुचिभस्मभूषिताः
द्वितीयाहिमशुचिभस्मभूषिताम् हिमशुचिभस्मभूषिते हिमशुचिभस्मभूषिताः
तृतीयाहिमशुचिभस्मभूषितया हिमशुचिभस्मभूषिताभ्याम् हिमशुचिभस्मभूषिताभिः
चतुर्थीहिमशुचिभस्मभूषितायै हिमशुचिभस्मभूषिताभ्याम् हिमशुचिभस्मभूषिताभ्यः
पञ्चमीहिमशुचिभस्मभूषितायाः हिमशुचिभस्मभूषिताभ्याम् हिमशुचिभस्मभूषिताभ्यः
षष्ठीहिमशुचिभस्मभूषितायाः हिमशुचिभस्मभूषितयोः हिमशुचिभस्मभूषितानाम्
सप्तमीहिमशुचिभस्मभूषितायाम् हिमशुचिभस्मभूषितयोः हिमशुचिभस्मभूषितासु

अव्यय ॰हिमशुचिभस्मभूषितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria