सुबन्तावली ?हिमझटि

Roma

स्त्रीएकद्विबहु
प्रथमाहिमझटिः हिमझटी हिमझटयः
सम्बोधनम्हिमझटे हिमझटी हिमझटयः
द्वितीयाहिमझटिम् हिमझटी हिमझटीः
तृतीयाहिमझट्या हिमझटिभ्याम् हिमझटिभिः
चतुर्थीहिमझट्यै हिमझटये हिमझटिभ्याम् हिमझटिभ्यः
पञ्चमीहिमझट्याः हिमझटेः हिमझटिभ्याम् हिमझटिभ्यः
षष्ठीहिमझट्याः हिमझटेः हिमझट्योः हिमझटीनाम्
सप्तमीहिमझट्याम् हिमझटौ हिमझट्योः हिमझटिषु

समास हिमझटि

अव्यय ॰हिमझटि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria