सुबन्तावली ?हिमद्रुह्

Roma

पुमान्एकद्विबहु
प्रथमाहिमध्रुट् हिमध्रुक् हिमद्रुहौ हिमद्रुहः
सम्बोधनम्हिमध्रुट् हिमध्रुक् हिमद्रुहौ हिमद्रुहः
द्वितीयाहिमद्रुहम् हिमद्रुहौ हिमद्रुहः
तृतीयाहिमद्रुहा हिमध्रुड्भ्याम् हिमध्रुग्भ्याम् हिमध्रुड्भिः हिमध्रुग्भिः
चतुर्थीहिमद्रुहे हिमध्रुड्भ्याम् हिमध्रुग्भ्याम् हिमध्रुड्भ्यः हिमध्रुग्भ्यः
पञ्चमीहिमद्रुहः हिमध्रुड्भ्याम् हिमध्रुग्भ्याम् हिमध्रुड्भ्यः हिमध्रुग्भ्यः
षष्ठीहिमद्रुहः हिमद्रुहोः हिमद्रुहाम्
सप्तमीहिमद्रुहि हिमद्रुहोः हिमध्रुट्सु हिमध्रुक्षु

समास हिमध्रुक् हिमध्रुट्

अव्यय ॰हिमध्रुक् ॰हिमध्रुट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria