सुबन्तावली ?हिङ्गुपत्त्री

Roma

स्त्रीएकद्विबहु
प्रथमाहिङ्गुपत्त्री हिङ्गुपत्त्र्यौ हिङ्गुपत्त्र्यः
सम्बोधनम्हिङ्गुपत्त्रि हिङ्गुपत्त्र्यौ हिङ्गुपत्त्र्यः
द्वितीयाहिङ्गुपत्त्रीम् हिङ्गुपत्त्र्यौ हिङ्गुपत्त्रीः
तृतीयाहिङ्गुपत्त्र्या हिङ्गुपत्त्रीभ्याम् हिङ्गुपत्त्रीभिः
चतुर्थीहिङ्गुपत्त्र्यै हिङ्गुपत्त्रीभ्याम् हिङ्गुपत्त्रीभ्यः
पञ्चमीहिङ्गुपत्त्र्याः हिङ्गुपत्त्रीभ्याम् हिङ्गुपत्त्रीभ्यः
षष्ठीहिङ्गुपत्त्र्याः हिङ्गुपत्त्र्योः हिङ्गुपत्त्रीणाम्
सप्तमीहिङ्गुपत्त्र्याम् हिङ्गुपत्त्र्योः हिङ्गुपत्त्रीषु

समास हिङ्गुपत्त्रि हिङ्गुपत्त्री

अव्यय ॰हिङ्गुपत्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria