सुबन्तावली ?हविरुच्छिष्टभुज्

Roma

पुमान्एकद्विबहु
प्रथमाहविरुच्छिष्टभुक् हविरुच्छिष्टभुजौ हविरुच्छिष्टभुजः
सम्बोधनम्हविरुच्छिष्टभुक् हविरुच्छिष्टभुजौ हविरुच्छिष्टभुजः
द्वितीयाहविरुच्छिष्टभुजम् हविरुच्छिष्टभुजौ हविरुच्छिष्टभुजः
तृतीयाहविरुच्छिष्टभुजा हविरुच्छिष्टभुग्भ्याम् हविरुच्छिष्टभुग्भिः
चतुर्थीहविरुच्छिष्टभुजे हविरुच्छिष्टभुग्भ्याम् हविरुच्छिष्टभुग्भ्यः
पञ्चमीहविरुच्छिष्टभुजः हविरुच्छिष्टभुग्भ्याम् हविरुच्छिष्टभुग्भ्यः
षष्ठीहविरुच्छिष्टभुजः हविरुच्छिष्टभुजोः हविरुच्छिष्टभुजाम्
सप्तमीहविरुच्छिष्टभुजि हविरुच्छिष्टभुजोः हविरुच्छिष्टभुक्षु

समास हविरुच्छिष्टभुक्

अव्यय ॰हविरुच्छिष्टभुक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria