Declension table of ?hatsyamāna

Deva

NeuterSingularDualPlural
Nominativehatsyamānam hatsyamāne hatsyamānāni
Vocativehatsyamāna hatsyamāne hatsyamānāni
Accusativehatsyamānam hatsyamāne hatsyamānāni
Instrumentalhatsyamānena hatsyamānābhyām hatsyamānaiḥ
Dativehatsyamānāya hatsyamānābhyām hatsyamānebhyaḥ
Ablativehatsyamānāt hatsyamānābhyām hatsyamānebhyaḥ
Genitivehatsyamānasya hatsyamānayoḥ hatsyamānānām
Locativehatsyamāne hatsyamānayoḥ hatsyamāneṣu

Compound hatsyamāna -

Adverb -hatsyamānam -hatsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria