सुबन्तावली ?हतस्वरा

Roma

स्त्रीएकद्विबहु
प्रथमाहतस्वरा हतस्वरे हतस्वराः
सम्बोधनम्हतस्वरे हतस्वरे हतस्वराः
द्वितीयाहतस्वराम् हतस्वरे हतस्वराः
तृतीयाहतस्वरया हतस्वराभ्याम् हतस्वराभिः
चतुर्थीहतस्वरायै हतस्वराभ्याम् हतस्वराभ्यः
पञ्चमीहतस्वरायाः हतस्वराभ्याम् हतस्वराभ्यः
षष्ठीहतस्वरायाः हतस्वरयोः हतस्वराणाम्
सप्तमीहतस्वरायाम् हतस्वरयोः हतस्वरासु

अव्यय ॰हतस्वरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria