सुबन्तावली ?हसवज्र

Roma

पुमान्एकद्विबहु
प्रथमाहसवज्रः हसवज्रौ हसवज्राः
सम्बोधनम्हसवज्र हसवज्रौ हसवज्राः
द्वितीयाहसवज्रम् हसवज्रौ हसवज्रान्
तृतीयाहसवज्रेण हसवज्राभ्याम् हसवज्रैः हसवज्रेभिः
चतुर्थीहसवज्राय हसवज्राभ्याम् हसवज्रेभ्यः
पञ्चमीहसवज्रात् हसवज्राभ्याम् हसवज्रेभ्यः
षष्ठीहसवज्रस्य हसवज्रयोः हसवज्राणाम्
सप्तमीहसवज्रे हसवज्रयोः हसवज्रेषु

समास हसवज्र

अव्यय ॰हसवज्रम् ॰हसवज्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria