सुबन्तावली ?हरिवंशकवि

Roma

पुमान्एकद्विबहु
प्रथमाहरिवंशकविः हरिवंशकवी हरिवंशकवयः
सम्बोधनम्हरिवंशकवे हरिवंशकवी हरिवंशकवयः
द्वितीयाहरिवंशकविम् हरिवंशकवी हरिवंशकवीन्
तृतीयाहरिवंशकविना हरिवंशकविभ्याम् हरिवंशकविभिः
चतुर्थीहरिवंशकवये हरिवंशकविभ्याम् हरिवंशकविभ्यः
पञ्चमीहरिवंशकवेः हरिवंशकविभ्याम् हरिवंशकविभ्यः
षष्ठीहरिवंशकवेः हरिवंशकव्योः हरिवंशकवीनाम्
सप्तमीहरिवंशकवौ हरिवंशकव्योः हरिवंशकविषु

समास हरिवंशकवि

अव्यय ॰हरिवंशकवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria