सुबन्तावली ?हरिद्रागणपतिप्रकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाहरिद्रागणपतिप्रकरणम् हरिद्रागणपतिप्रकरणे हरिद्रागणपतिप्रकरणानि
सम्बोधनम्हरिद्रागणपतिप्रकरण हरिद्रागणपतिप्रकरणे हरिद्रागणपतिप्रकरणानि
द्वितीयाहरिद्रागणपतिप्रकरणम् हरिद्रागणपतिप्रकरणे हरिद्रागणपतिप्रकरणानि
तृतीयाहरिद्रागणपतिप्रकरणेन हरिद्रागणपतिप्रकरणाभ्याम् हरिद्रागणपतिप्रकरणैः
चतुर्थीहरिद्रागणपतिप्रकरणाय हरिद्रागणपतिप्रकरणाभ्याम् हरिद्रागणपतिप्रकरणेभ्यः
पञ्चमीहरिद्रागणपतिप्रकरणात् हरिद्रागणपतिप्रकरणाभ्याम् हरिद्रागणपतिप्रकरणेभ्यः
षष्ठीहरिद्रागणपतिप्रकरणस्य हरिद्रागणपतिप्रकरणयोः हरिद्रागणपतिप्रकरणानाम्
सप्तमीहरिद्रागणपतिप्रकरणे हरिद्रागणपतिप्रकरणयोः हरिद्रागणपतिप्रकरणेषु

समास हरिद्रागणपतिप्रकरण

अव्यय ॰हरिद्रागणपतिप्रकरणम् ॰हरिद्रागणपतिप्रकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria