सुबन्तावली ?हाटकमय

Roma

नपुंसकम्एकद्विबहु
प्रथमाहाटकमयम् हाटकमये हाटकमयानि
सम्बोधनम्हाटकमय हाटकमये हाटकमयानि
द्वितीयाहाटकमयम् हाटकमये हाटकमयानि
तृतीयाहाटकमयेन हाटकमयाभ्याम् हाटकमयैः
चतुर्थीहाटकमयाय हाटकमयाभ्याम् हाटकमयेभ्यः
पञ्चमीहाटकमयात् हाटकमयाभ्याम् हाटकमयेभ्यः
षष्ठीहाटकमयस्य हाटकमययोः हाटकमयानाम्
सप्तमीहाटकमये हाटकमययोः हाटकमयेषु

समास हाटकमय

अव्यय ॰हाटकमयम् ॰हाटकमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria