Declension table of ?haṭhyamāna

Deva

NeuterSingularDualPlural
Nominativehaṭhyamānam haṭhyamāne haṭhyamānāni
Vocativehaṭhyamāna haṭhyamāne haṭhyamānāni
Accusativehaṭhyamānam haṭhyamāne haṭhyamānāni
Instrumentalhaṭhyamānena haṭhyamānābhyām haṭhyamānaiḥ
Dativehaṭhyamānāya haṭhyamānābhyām haṭhyamānebhyaḥ
Ablativehaṭhyamānāt haṭhyamānābhyām haṭhyamānebhyaḥ
Genitivehaṭhyamānasya haṭhyamānayoḥ haṭhyamānānām
Locativehaṭhyamāne haṭhyamānayoḥ haṭhyamāneṣu

Compound haṭhyamāna -

Adverb -haṭhyamānam -haṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria