सुबन्तावली ?हठसङ्केतचन्द्रिका

Roma

स्त्रीएकद्विबहु
प्रथमाहठसङ्केतचन्द्रिका हठसङ्केतचन्द्रिके हठसङ्केतचन्द्रिकाः
सम्बोधनम्हठसङ्केतचन्द्रिके हठसङ्केतचन्द्रिके हठसङ्केतचन्द्रिकाः
द्वितीयाहठसङ्केतचन्द्रिकाम् हठसङ्केतचन्द्रिके हठसङ्केतचन्द्रिकाः
तृतीयाहठसङ्केतचन्द्रिकया हठसङ्केतचन्द्रिकाभ्याम् हठसङ्केतचन्द्रिकाभिः
चतुर्थीहठसङ्केतचन्द्रिकायै हठसङ्केतचन्द्रिकाभ्याम् हठसङ्केतचन्द्रिकाभ्यः
पञ्चमीहठसङ्केतचन्द्रिकायाः हठसङ्केतचन्द्रिकाभ्याम् हठसङ्केतचन्द्रिकाभ्यः
षष्ठीहठसङ्केतचन्द्रिकायाः हठसङ्केतचन्द्रिकयोः हठसङ्केतचन्द्रिकाणाम्
सप्तमीहठसङ्केतचन्द्रिकायाम् हठसङ्केतचन्द्रिकयोः हठसङ्केतचन्द्रिकासु

अव्यय ॰हठसङ्केतचन्द्रिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria