Declension table of ?haṭantī

Deva

FeminineSingularDualPlural
Nominativehaṭantī haṭantyau haṭantyaḥ
Vocativehaṭanti haṭantyau haṭantyaḥ
Accusativehaṭantīm haṭantyau haṭantīḥ
Instrumentalhaṭantyā haṭantībhyām haṭantībhiḥ
Dativehaṭantyai haṭantībhyām haṭantībhyaḥ
Ablativehaṭantyāḥ haṭantībhyām haṭantībhyaḥ
Genitivehaṭantyāḥ haṭantyoḥ haṭantīnām
Locativehaṭantyām haṭantyoḥ haṭantīṣu

Compound haṭanti - haṭantī -

Adverb -haṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria