Declension table of ?haṭanīya

Deva

NeuterSingularDualPlural
Nominativehaṭanīyam haṭanīye haṭanīyāni
Vocativehaṭanīya haṭanīye haṭanīyāni
Accusativehaṭanīyam haṭanīye haṭanīyāni
Instrumentalhaṭanīyena haṭanīyābhyām haṭanīyaiḥ
Dativehaṭanīyāya haṭanīyābhyām haṭanīyebhyaḥ
Ablativehaṭanīyāt haṭanīyābhyām haṭanīyebhyaḥ
Genitivehaṭanīyasya haṭanīyayoḥ haṭanīyānām
Locativehaṭanīye haṭanīyayoḥ haṭanīyeṣu

Compound haṭanīya -

Adverb -haṭanīyam -haṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria