सुबन्तावली ?हंसपथ

Roma

पुमान्एकद्विबहु
प्रथमाहंसपथः हंसपथौ हंसपथाः
सम्बोधनम्हंसपथ हंसपथौ हंसपथाः
द्वितीयाहंसपथम् हंसपथौ हंसपथान्
तृतीयाहंसपथेन हंसपथाभ्याम् हंसपथैः हंसपथेभिः
चतुर्थीहंसपथाय हंसपथाभ्याम् हंसपथेभ्यः
पञ्चमीहंसपथात् हंसपथाभ्याम् हंसपथेभ्यः
षष्ठीहंसपथस्य हंसपथयोः हंसपथानाम्
सप्तमीहंसपथे हंसपथयोः हंसपथेषु

समास हंसपथ

अव्यय ॰हंसपथम् ॰हंसपथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria