सुबन्तावली ?हंसपरमेश्वर

Roma

पुमान्एकद्विबहु
प्रथमाहंसपरमेश्वरः हंसपरमेश्वरौ हंसपरमेश्वराः
सम्बोधनम्हंसपरमेश्वर हंसपरमेश्वरौ हंसपरमेश्वराः
द्वितीयाहंसपरमेश्वरम् हंसपरमेश्वरौ हंसपरमेश्वरान्
तृतीयाहंसपरमेश्वरेण हंसपरमेश्वराभ्याम् हंसपरमेश्वरैः हंसपरमेश्वरेभिः
चतुर्थीहंसपरमेश्वराय हंसपरमेश्वराभ्याम् हंसपरमेश्वरेभ्यः
पञ्चमीहंसपरमेश्वरात् हंसपरमेश्वराभ्याम् हंसपरमेश्वरेभ्यः
षष्ठीहंसपरमेश्वरस्य हंसपरमेश्वरयोः हंसपरमेश्वराणाम्
सप्तमीहंसपरमेश्वरे हंसपरमेश्वरयोः हंसपरमेश्वरेषु

समास हंसपरमेश्वर

अव्यय ॰हंसपरमेश्वरम् ॰हंसपरमेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria