Declension table of ?gūrdiṣyat

Deva

MasculineSingularDualPlural
Nominativegūrdiṣyan gūrdiṣyantau gūrdiṣyantaḥ
Vocativegūrdiṣyan gūrdiṣyantau gūrdiṣyantaḥ
Accusativegūrdiṣyantam gūrdiṣyantau gūrdiṣyataḥ
Instrumentalgūrdiṣyatā gūrdiṣyadbhyām gūrdiṣyadbhiḥ
Dativegūrdiṣyate gūrdiṣyadbhyām gūrdiṣyadbhyaḥ
Ablativegūrdiṣyataḥ gūrdiṣyadbhyām gūrdiṣyadbhyaḥ
Genitivegūrdiṣyataḥ gūrdiṣyatoḥ gūrdiṣyatām
Locativegūrdiṣyati gūrdiṣyatoḥ gūrdiṣyatsu

Compound gūrdiṣyat -

Adverb -gūrdiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria