Declension table of ?gūrdiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegūrdiṣyamāṇā gūrdiṣyamāṇe gūrdiṣyamāṇāḥ
Vocativegūrdiṣyamāṇe gūrdiṣyamāṇe gūrdiṣyamāṇāḥ
Accusativegūrdiṣyamāṇām gūrdiṣyamāṇe gūrdiṣyamāṇāḥ
Instrumentalgūrdiṣyamāṇayā gūrdiṣyamāṇābhyām gūrdiṣyamāṇābhiḥ
Dativegūrdiṣyamāṇāyai gūrdiṣyamāṇābhyām gūrdiṣyamāṇābhyaḥ
Ablativegūrdiṣyamāṇāyāḥ gūrdiṣyamāṇābhyām gūrdiṣyamāṇābhyaḥ
Genitivegūrdiṣyamāṇāyāḥ gūrdiṣyamāṇayoḥ gūrdiṣyamāṇānām
Locativegūrdiṣyamāṇāyām gūrdiṣyamāṇayoḥ gūrdiṣyamāṇāsu

Adverb -gūrdiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria