Declension table of ?gūrdiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegūrdiṣyamāṇam gūrdiṣyamāṇe gūrdiṣyamāṇāni
Vocativegūrdiṣyamāṇa gūrdiṣyamāṇe gūrdiṣyamāṇāni
Accusativegūrdiṣyamāṇam gūrdiṣyamāṇe gūrdiṣyamāṇāni
Instrumentalgūrdiṣyamāṇena gūrdiṣyamāṇābhyām gūrdiṣyamāṇaiḥ
Dativegūrdiṣyamāṇāya gūrdiṣyamāṇābhyām gūrdiṣyamāṇebhyaḥ
Ablativegūrdiṣyamāṇāt gūrdiṣyamāṇābhyām gūrdiṣyamāṇebhyaḥ
Genitivegūrdiṣyamāṇasya gūrdiṣyamāṇayoḥ gūrdiṣyamāṇānām
Locativegūrdiṣyamāṇe gūrdiṣyamāṇayoḥ gūrdiṣyamāṇeṣu

Compound gūrdiṣyamāṇa -

Adverb -gūrdiṣyamāṇam -gūrdiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria