Declension table of ?gūrdat

Deva

MasculineSingularDualPlural
Nominativegūrdan gūrdantau gūrdantaḥ
Vocativegūrdan gūrdantau gūrdantaḥ
Accusativegūrdantam gūrdantau gūrdataḥ
Instrumentalgūrdatā gūrdadbhyām gūrdadbhiḥ
Dativegūrdate gūrdadbhyām gūrdadbhyaḥ
Ablativegūrdataḥ gūrdadbhyām gūrdadbhyaḥ
Genitivegūrdataḥ gūrdatoḥ gūrdatām
Locativegūrdati gūrdatoḥ gūrdatsu

Compound gūrdat -

Adverb -gūrdantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria