Declension table of ?gūrdamāna

Deva

NeuterSingularDualPlural
Nominativegūrdamānam gūrdamāne gūrdamānāni
Vocativegūrdamāna gūrdamāne gūrdamānāni
Accusativegūrdamānam gūrdamāne gūrdamānāni
Instrumentalgūrdamānena gūrdamānābhyām gūrdamānaiḥ
Dativegūrdamānāya gūrdamānābhyām gūrdamānebhyaḥ
Ablativegūrdamānāt gūrdamānābhyām gūrdamānebhyaḥ
Genitivegūrdamānasya gūrdamānayoḥ gūrdamānānām
Locativegūrdamāne gūrdamānayoḥ gūrdamāneṣu

Compound gūrdamāna -

Adverb -gūrdamānam -gūrdamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria