Declension table of ?gūrdamāna

Deva

MasculineSingularDualPlural
Nominativegūrdamānaḥ gūrdamānau gūrdamānāḥ
Vocativegūrdamāna gūrdamānau gūrdamānāḥ
Accusativegūrdamānam gūrdamānau gūrdamānān
Instrumentalgūrdamānena gūrdamānābhyām gūrdamānaiḥ gūrdamānebhiḥ
Dativegūrdamānāya gūrdamānābhyām gūrdamānebhyaḥ
Ablativegūrdamānāt gūrdamānābhyām gūrdamānebhyaḥ
Genitivegūrdamānasya gūrdamānayoḥ gūrdamānānām
Locativegūrdamāne gūrdamānayoḥ gūrdamāneṣu

Compound gūrdamāna -

Adverb -gūrdamānam -gūrdamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria