Declension table of ?gūhiṣyantī

Deva

FeminineSingularDualPlural
Nominativegūhiṣyantī gūhiṣyantyau gūhiṣyantyaḥ
Vocativegūhiṣyanti gūhiṣyantyau gūhiṣyantyaḥ
Accusativegūhiṣyantīm gūhiṣyantyau gūhiṣyantīḥ
Instrumentalgūhiṣyantyā gūhiṣyantībhyām gūhiṣyantībhiḥ
Dativegūhiṣyantyai gūhiṣyantībhyām gūhiṣyantībhyaḥ
Ablativegūhiṣyantyāḥ gūhiṣyantībhyām gūhiṣyantībhyaḥ
Genitivegūhiṣyantyāḥ gūhiṣyantyoḥ gūhiṣyantīnām
Locativegūhiṣyantyām gūhiṣyantyoḥ gūhiṣyantīṣu

Compound gūhiṣyanti - gūhiṣyantī -

Adverb -gūhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria