Declension table of ?gūhayiṣyat

Deva

NeuterSingularDualPlural
Nominativegūhayiṣyat gūhayiṣyantī gūhayiṣyatī gūhayiṣyanti
Vocativegūhayiṣyat gūhayiṣyantī gūhayiṣyatī gūhayiṣyanti
Accusativegūhayiṣyat gūhayiṣyantī gūhayiṣyatī gūhayiṣyanti
Instrumentalgūhayiṣyatā gūhayiṣyadbhyām gūhayiṣyadbhiḥ
Dativegūhayiṣyate gūhayiṣyadbhyām gūhayiṣyadbhyaḥ
Ablativegūhayiṣyataḥ gūhayiṣyadbhyām gūhayiṣyadbhyaḥ
Genitivegūhayiṣyataḥ gūhayiṣyatoḥ gūhayiṣyatām
Locativegūhayiṣyati gūhayiṣyatoḥ gūhayiṣyatsu

Adverb -gūhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria