सुबन्तावली ?गूढपथ

Roma

पुमान्एकद्विबहु
प्रथमागूढपथः गूढपथौ गूढपथाः
सम्बोधनम्गूढपथ गूढपथौ गूढपथाः
द्वितीयागूढपथम् गूढपथौ गूढपथान्
तृतीयागूढपथेन गूढपथाभ्याम् गूढपथैः गूढपथेभिः
चतुर्थीगूढपथाय गूढपथाभ्याम् गूढपथेभ्यः
पञ्चमीगूढपथात् गूढपथाभ्याम् गूढपथेभ्यः
षष्ठीगूढपथस्य गूढपथयोः गूढपथानाम्
सप्तमीगूढपथे गूढपथयोः गूढपथेषु

समास गूढपथ

अव्यय ॰गूढपथम् ॰गूढपथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria