सुबन्तावली ?गुरुवर्चोघ्न

Roma

पुमान्एकद्विबहु
प्रथमागुरुवर्चोघ्नः गुरुवर्चोघ्नौ गुरुवर्चोघ्नाः
सम्बोधनम्गुरुवर्चोघ्न गुरुवर्चोघ्नौ गुरुवर्चोघ्नाः
द्वितीयागुरुवर्चोघ्नम् गुरुवर्चोघ्नौ गुरुवर्चोघ्नान्
तृतीयागुरुवर्चोघ्नेन गुरुवर्चोघ्नाभ्याम् गुरुवर्चोघ्नैः गुरुवर्चोघ्नेभिः
चतुर्थीगुरुवर्चोघ्नाय गुरुवर्चोघ्नाभ्याम् गुरुवर्चोघ्नेभ्यः
पञ्चमीगुरुवर्चोघ्नात् गुरुवर्चोघ्नाभ्याम् गुरुवर्चोघ्नेभ्यः
षष्ठीगुरुवर्चोघ्नस्य गुरुवर्चोघ्नयोः गुरुवर्चोघ्नानाम्
सप्तमीगुरुवर्चोघ्ने गुरुवर्चोघ्नयोः गुरुवर्चोघ्नेषु

समास गुरुवर्चोघ्न

अव्यय ॰गुरुवर्चोघ्नम् ॰गुरुवर्चोघ्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria