Declension table of ?gurutamā

Deva

FeminineSingularDualPlural
Nominativegurutamā gurutame gurutamāḥ
Vocativegurutame gurutame gurutamāḥ
Accusativegurutamām gurutame gurutamāḥ
Instrumentalgurutamayā gurutamābhyām gurutamābhiḥ
Dativegurutamāyai gurutamābhyām gurutamābhyaḥ
Ablativegurutamāyāḥ gurutamābhyām gurutamābhyaḥ
Genitivegurutamāyāḥ gurutamayoḥ gurutamānām
Locativegurutamāyām gurutamayoḥ gurutamāsu

Adverb -gurutamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria