Declension table of ?gurdayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegurdayiṣyamāṇā gurdayiṣyamāṇe gurdayiṣyamāṇāḥ
Vocativegurdayiṣyamāṇe gurdayiṣyamāṇe gurdayiṣyamāṇāḥ
Accusativegurdayiṣyamāṇām gurdayiṣyamāṇe gurdayiṣyamāṇāḥ
Instrumentalgurdayiṣyamāṇayā gurdayiṣyamāṇābhyām gurdayiṣyamāṇābhiḥ
Dativegurdayiṣyamāṇāyai gurdayiṣyamāṇābhyām gurdayiṣyamāṇābhyaḥ
Ablativegurdayiṣyamāṇāyāḥ gurdayiṣyamāṇābhyām gurdayiṣyamāṇābhyaḥ
Genitivegurdayiṣyamāṇāyāḥ gurdayiṣyamāṇayoḥ gurdayiṣyamāṇānām
Locativegurdayiṣyamāṇāyām gurdayiṣyamāṇayoḥ gurdayiṣyamāṇāsu

Adverb -gurdayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria