Declension table of ?gurdayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegurdayiṣyamāṇaḥ gurdayiṣyamāṇau gurdayiṣyamāṇāḥ
Vocativegurdayiṣyamāṇa gurdayiṣyamāṇau gurdayiṣyamāṇāḥ
Accusativegurdayiṣyamāṇam gurdayiṣyamāṇau gurdayiṣyamāṇān
Instrumentalgurdayiṣyamāṇena gurdayiṣyamāṇābhyām gurdayiṣyamāṇaiḥ gurdayiṣyamāṇebhiḥ
Dativegurdayiṣyamāṇāya gurdayiṣyamāṇābhyām gurdayiṣyamāṇebhyaḥ
Ablativegurdayiṣyamāṇāt gurdayiṣyamāṇābhyām gurdayiṣyamāṇebhyaḥ
Genitivegurdayiṣyamāṇasya gurdayiṣyamāṇayoḥ gurdayiṣyamāṇānām
Locativegurdayiṣyamāṇe gurdayiṣyamāṇayoḥ gurdayiṣyamāṇeṣu

Compound gurdayiṣyamāṇa -

Adverb -gurdayiṣyamāṇam -gurdayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria