Declension table of ?gurdayantī

Deva

FeminineSingularDualPlural
Nominativegurdayantī gurdayantyau gurdayantyaḥ
Vocativegurdayanti gurdayantyau gurdayantyaḥ
Accusativegurdayantīm gurdayantyau gurdayantīḥ
Instrumentalgurdayantyā gurdayantībhyām gurdayantībhiḥ
Dativegurdayantyai gurdayantībhyām gurdayantībhyaḥ
Ablativegurdayantyāḥ gurdayantībhyām gurdayantībhyaḥ
Genitivegurdayantyāḥ gurdayantyoḥ gurdayantīnām
Locativegurdayantyām gurdayantyoḥ gurdayantīṣu

Compound gurdayanti - gurdayantī -

Adverb -gurdayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria