Declension table of ?gupyamāna

Deva

NeuterSingularDualPlural
Nominativegupyamānam gupyamāne gupyamānāni
Vocativegupyamāna gupyamāne gupyamānāni
Accusativegupyamānam gupyamāne gupyamānāni
Instrumentalgupyamānena gupyamānābhyām gupyamānaiḥ
Dativegupyamānāya gupyamānābhyām gupyamānebhyaḥ
Ablativegupyamānāt gupyamānābhyām gupyamānebhyaḥ
Genitivegupyamānasya gupyamānayoḥ gupyamānānām
Locativegupyamāne gupyamānayoḥ gupyamāneṣu

Compound gupyamāna -

Adverb -gupyamānam -gupyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria