Declension table of ?guhyamāna

Deva

NeuterSingularDualPlural
Nominativeguhyamānam guhyamāne guhyamānāni
Vocativeguhyamāna guhyamāne guhyamānāni
Accusativeguhyamānam guhyamāne guhyamānāni
Instrumentalguhyamānena guhyamānābhyām guhyamānaiḥ
Dativeguhyamānāya guhyamānābhyām guhyamānebhyaḥ
Ablativeguhyamānāt guhyamānābhyām guhyamānebhyaḥ
Genitiveguhyamānasya guhyamānayoḥ guhyamānānām
Locativeguhyamāne guhyamānayoḥ guhyamāneṣu

Compound guhyamāna -

Adverb -guhyamānam -guhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria