Declension table of ?guṇībhūtavyaṅgyā

Deva

FeminineSingularDualPlural
Nominativeguṇībhūtavyaṅgyā guṇībhūtavyaṅgye guṇībhūtavyaṅgyāḥ
Vocativeguṇībhūtavyaṅgye guṇībhūtavyaṅgye guṇībhūtavyaṅgyāḥ
Accusativeguṇībhūtavyaṅgyām guṇībhūtavyaṅgye guṇībhūtavyaṅgyāḥ
Instrumentalguṇībhūtavyaṅgyayā guṇībhūtavyaṅgyābhyām guṇībhūtavyaṅgyābhiḥ
Dativeguṇībhūtavyaṅgyāyai guṇībhūtavyaṅgyābhyām guṇībhūtavyaṅgyābhyaḥ
Ablativeguṇībhūtavyaṅgyāyāḥ guṇībhūtavyaṅgyābhyām guṇībhūtavyaṅgyābhyaḥ
Genitiveguṇībhūtavyaṅgyāyāḥ guṇībhūtavyaṅgyayoḥ guṇībhūtavyaṅgyānām
Locativeguṇībhūtavyaṅgyāyām guṇībhūtavyaṅgyayoḥ guṇībhūtavyaṅgyāsu

Adverb -guṇībhūtavyaṅgyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria