Declension table of ?guṇṭhitavat

Deva

MasculineSingularDualPlural
Nominativeguṇṭhitavān guṇṭhitavantau guṇṭhitavantaḥ
Vocativeguṇṭhitavan guṇṭhitavantau guṇṭhitavantaḥ
Accusativeguṇṭhitavantam guṇṭhitavantau guṇṭhitavataḥ
Instrumentalguṇṭhitavatā guṇṭhitavadbhyām guṇṭhitavadbhiḥ
Dativeguṇṭhitavate guṇṭhitavadbhyām guṇṭhitavadbhyaḥ
Ablativeguṇṭhitavataḥ guṇṭhitavadbhyām guṇṭhitavadbhyaḥ
Genitiveguṇṭhitavataḥ guṇṭhitavatoḥ guṇṭhitavatām
Locativeguṇṭhitavati guṇṭhitavatoḥ guṇṭhitavatsu

Compound guṇṭhitavat -

Adverb -guṇṭhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria