Declension table of ?guṇṭhanīya

Deva

MasculineSingularDualPlural
Nominativeguṇṭhanīyaḥ guṇṭhanīyau guṇṭhanīyāḥ
Vocativeguṇṭhanīya guṇṭhanīyau guṇṭhanīyāḥ
Accusativeguṇṭhanīyam guṇṭhanīyau guṇṭhanīyān
Instrumentalguṇṭhanīyena guṇṭhanīyābhyām guṇṭhanīyaiḥ guṇṭhanīyebhiḥ
Dativeguṇṭhanīyāya guṇṭhanīyābhyām guṇṭhanīyebhyaḥ
Ablativeguṇṭhanīyāt guṇṭhanīyābhyām guṇṭhanīyebhyaḥ
Genitiveguṇṭhanīyasya guṇṭhanīyayoḥ guṇṭhanīyānām
Locativeguṇṭhanīye guṇṭhanīyayoḥ guṇṭhanīyeṣu

Compound guṇṭhanīya -

Adverb -guṇṭhanīyam -guṇṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria